3-5 lakṣmaṇānuvyañjanapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-5 लक्ष्मणानुव्यञ्जनपटलम्

lakṣmaṇānuvyañjanapaṭalam



tatra tathāgatavihāramārabhya tāthāgatīñca niṣṭhāgamanabhūmiṃ bhagavatāṃ catvāriṃśaduttaramāveṇikaṃ buddhadharmaśataṃ bhavati| dvātriṃśanmahāpuruṣalakṣaṇāni aśītyunuvyañjanāni catasraḥ sarvākārāḥ pariśuddhayaḥ daśa tathāgatabalāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni trīṇyarakṣāṇi mahāṃkaruṇā'sammoṣadharmatā vāsanā-samuddhātaḥ sarvākāra-varajñānañca|



dvātriṃśanmahāpuruṣalakṣaṇāni katamāni| supratiṣṭhitapādo mahāpuruṣaḥ samamākramati mahīm| idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam| adhasthātpādatalayoścakre jāte sahasrāre sanābhike sanemike sarvākāraparipūrṇe| dīrghāṅgulimaṃhāpuruṣaḥ| āyatapādapārṣṇiḥ| mṛdutaruṇapāṇipādaḥ| jālapāṇipādaḥ| ucchaṅgacaraṇaḥ| eṇeyajaṅghaḥ| anavanatakāyaḥ| kośagatavastiguhyaḥ| nyogradhaparimaṇḍalaḥ| vyāmaprabhaḥ| ūrdhvāṅgaromā| ekaikaromā| ekaikamasya romakūpe jātaṃ nīlaṃ kuṇḍalakajātaṃ pradakṣiṇāvartam| kāñcanasannibhatvak| ślakṣṇavatk| ślakṣṇatvāt tvace rajo malasya kāye nāvatiṣṭhate| saptotsadakāyaḥ| saptāsyotsadāḥ| kāye jātāḥ-dvau hastayordvau pādayordvāvasaṃyoreko grīvāyām| siṃhapūrvārdhakāyaḥ| susaṃvṛttaskandhaḥ| citāntarāṃśaḥ| bahadṛjugātraḥ| catvāriṃśatsamadantaḥ| aviraladantaḥ| suśukladantaḥ| siṃhahanuḥ| prabhūta-tanujihvaḥ| prabhūtatvāj jihvāyāḥ mukhājjihavāṃ nirṇāmya sarvamukhamaṇḍalamavacchādayati yāvantakaṃ kleśaparyantam| rasarasāgraprāptaḥ| brahmasvaraḥ| kalaviṅka-manojñabhāṇī| dundubhisvaranirghoṣaḥ| abhinīlanetraḥ| gopakṣmā| uṣṇīṣaśīrṣā| ūrṇā cāsya bhrūvormadhye jātā śvetā śaṃkhanibhā pradakṣiṇāvartā| idaṃ mahāpuruṣasya mahāpuruṣalakṣaṇam|



aśītiranuvyañjanāni katamāni| hastapādayorviśatiraṅgulyaḥ saparvāṇaḥ sanakhāḥ| viṃśatiranuvyañjanāni| hastapādayorevāṣṭau talāni| dvayorhastayoścatvāri dvayoḥ pādayoścatvāryaṣṭāvanuvyañjanāni| ṣaḍvidho gulphajānūrusaṃghātaḥ| ṣaḍanuvyañjanāni| ṣaḍvidho bāha-saṃghātaḥ ṣaḍanuvyañjanāni| jaghanam| sīvanī ca| vṛṣṇe'nuvyañjanadvayaṃ| upastham| dve sphicau anuvyañjanadvayam| trikam| udaram| nābhiḥ| dve pārśve dve kakṣe dvau stanauabhisamasya ṣaḍanuvyañjane bhavanti| uraḥ hṛdayaṃ grīvā pṛṣṭham| ityetyāni adhaḥ kāyagatāni grīvāyāma ūrdhvaṃ sthāpayitvā ṣaṣṭiranuvyañjanāni bhavati| dve dantamāle dve anuvyañjane| tālukam| dvau saparivārau coṣṭau anuvyañjanadvayam| suparipūrṇaṃ kapolam| dve gaṇḍe paripūrṇe susaṃskṛte anuvyañjanadvyam| dvau akṣiparivārāvanuvyañjanadvayam| dve bhruvāvanuvyañjanadvayam| dve nāsikāvile anuvyañjanadvayam| lalāṭam| dve śaṅkhe dvau ca karṇāvanuvyañjana-catuṣṭam| sakeśañca śiro'nuvyañjanam| ityetāni grīvāyāḥ ūrdhvaṃ kāye viṃśatiranuvyañjanāni bhavanti| pūrvakāni ca ṣaṣṭiḥ paścimakāni ca viṃśatirekadhyamabhisaṃkṣipya aśītiranuvyañjanāni bhavanti| ityetāni lakṣaṇānuvyañjanāni [bhadrāṇi] śuddhāśayabhūmipraviṣṭo bodhisattvo vipākataḥ pratilabhate| tatastūrdhvameṣāṃ śuddhiruttarottarā yāvadbodhimaṇḍaniṣadanād veditavyā| pariśiṣṭānāveṇikān sarvākāra-pariśuddhādīn suviśuddhān paripūrṇān pratilabhate| hīnaistu taiḥ pūrvamapi bodhisattvabhūtaḥ samanvāgato bhavati śuddhādhyāśayabhūmimupādāya| sarvaścāviśeṣeṇa bodhisambhāraḥ sarveṣāṃ lakṣaṇānuvyañjanānāṃ nirvartako bhavati|



sa punarbodhisambhāro dvividhaḥ| bodherdūraścāsannaśca| tatra dūraḥ| yaḥ pratilabdheṣu vipākato lakṣaṇānuvyañjaneṣu| āsannaḥ| yaḥ pratilabdheṣu tatprathamato vipākato lakṣaṇānuvyañjaneṣu| tato vā uttarottaraviśuddhiviśeṣagateṣu|



vicitrakarmābhisaṃskāraphalāni tvetāni lakṣaṇānuvyañjanāni bhagavatā [arthi-] vineyavaśena nirdeśitāni| tatkasya hetoḥ| sattvā vicitre pāpakarmasamudācāre'bhiratāḥ| apyeva te tasya pāpakasya karmaṇo vipakṣabhūtasya vicitrasya yatprātipakṣikaṃ vicitraṃ kuśalaṃ lakṣaṇānuvyañjananirvartakaṃ karma tasyedaṃ vicitraphalānuśaṃsaṃ śrutvā tasya mahataḥ phalānuśaṃsasya spṛhyamānarūpāratasmācca pāpādvirameyuḥ| tacca kuśalaṃ samādāya varteranniti| yathoktaṃ lakṣaṇasūtre| śīlavratakṣāntityāgeṣu pratiṣṭhitatvātsupratiṣṭhitapādatvaṃ pratilabhate| mātāpitrorupasthānena vicitreṇa vicitrayā ca sattvopadravārakṣayā āgamana-gamanādiparispandamupādāya cakrāṅkapādatāṃ pratilabhate| paravihiṃsāmadattādānañca prahāya gurūṇāṃ cābhivādanavandana-pratyutthānāñjali-sāmīcī-karma kṛtvā pareṣāṃ manastuṣṭipriyabhogāhrasvīkaraṇān nihatamānatvācca dīrghāṅgulitvaṃ mahāpuruṣalakṣaṇaṃ pratilabhate| yaiśca tribhiḥ karmabhiretāni trīṇi mahāpuruṣalakṣaṇāni nirdiṣṭāni taireva sarvaiḥ samastairāyatapādapārṣṇitvaṃ pratilabhate| tatra trayāṇāmapi lakṣaṇānāṃ saṃniśrayatvāt caturbhiḥ saṃgrahavastubhirgurūn saṃgṛhya jālapāṇipādatāṃ pratilabhate| gurūṇāmeva cābhyaṅgodvartana-snānācchādanāni dattvā mṛdutaruṇapāṇipādatāṃ pratilabhate| kuśaladharmāsaṃtuṣṭyā uttarottarān kuśalāndharmānvardha yitvā ucchaṅgacaraṇatāṃ pratilabhate| yathāvaddharmānudgṛhya paryavāpya pareṣāṃ ca deśayitvā dautyañca samyak pareṣāṃ kṛtvā aiṇeyajaṅghatāṃ pratilabhate| anupūrveṇa dharmasamādānena netrīvartamānatvātpāpakaṃ kāyavāṅgamanaḥkarma saṃyamayya| tatrānavanataḥ glāneṣu ca glānopasthānaṃ kṛtvā bhaiṣajyañca dattvā vyādhyanavanatocchrayaṇān mātrāśī ca kāmeṣvanavanataḥ anavanatakāyatāṃ pratilabhate| parairnirvāsitān sattvān dharmeṇa samena saṃhṛtya hrīmānapatrāpī vastrapradaśca koṣagatavastiguhyatāṃ pratilabhate| kāyavāṅmanobhiḥ saṃvṛtātmā pratigraha-bhojane ca mātrajñaḥ glāneṣu bhaiṣajyapradaḥ viṣame karmaṇi pratigraha-paribhogavaiṣamye cāpravṛttatvāt [dhātuvaiṣamyānu] lomanācca nyagrodhaparimaṇḍalatvaṃ pratilabhate| yenaiva ca karmaṇā utsaṅgacaraṇatāṃ pratilabhate tenaivordhvaṅgaromatām| svayaṃ kuśalamīmāṃsakaḥ paṇḍitavijña-sevī sūkṣmārthacintakaḥ gurūṇāṃ sthānaśodhakaḥ utsādakaḥ snāpakaśca ekavihāritvādekamitra-saṃśrayatvātsūkṣmārthapraveśāt tṛṇaparṇādyāvilāpakarṣaṇādāgantukamalāpakarṣaṇācca ekaikaromatāṃ pratilabhate| manojñaprītikarabhojanapānayānavastrālaṅkārādi-kāyapariṣkāraṃ dattvā akrodhanaḥ kāñcanasannibhatvacatāṃ vyāmaprabhatāñca pratilabhate|



yenaiva ca karmaṇā ekaikaromatoktā tenaiva sūkṣmaślakṣṇatvacatā veditavyā| prabhūtenotsadena viśadenānnapānena mahājanakāyaṃ saṃtarpayitvā saptotsadakāyatāṃ pratilabhate| sattvānāmutpannotpanneṣu dharmeṣu karaṇīyeṣu prāmukhyenāvasthitaḥ| nāhaṃ mānī na ca niṣṭhuraḥ| ahitāñca sattvānā nivārayitā tāḍitā hitāhite ca sanniyojayitā siṃhapūrvārdhakāyatāṃ pratilabhate siṃhavatsattvārtheṣu parākramaśīlatvāt| anenaiva ca karmaṇā susaṃvṛttaskandhatā citāntarāṃśatā ca veditavyā| yenaiva ca karmaṇā dīrghāṅgulitvaṃ pratilabhate tenaiva bṛhadṛjugātratāṃ pratilabhate| mitrabhedakarīṃ piśunāṃ vācaṃ prahāya bhinnānāñca sattvānāṃ sāmagrīṃ kṛtvā catvāriṃśad dantatāṃ samāviraladantatāñca pratilabhate| kāmāvacarīṃ maitrīṃ bhāvayitvā dharmārthacintakaḥ suśukladantatāṃ pratilabhate| arthimyaḥ sattvebhyo yathābhipretaṃ dhanaṃ samyagvisṛjya siṃhahanutāṃ pratilabhate| svasutavat-sattvānsaṃrakṣya śrāddhaścānukampakaśca bhaiṣajyapradaśca [prasannaśca] rasarasāgratāṃ pratilabhate dharmarasānupradānāddharmarasāsvādanāt pranaṣṭarasaviśodhanācca| pañca śikṣāpadāni prāṇātipātaviratyādīni svayañca samādāya saṃrakṣya parāṃśca teṣveva samādāpayitvā karuṇācittatāmupādāya mahatī dharmasamādāne pratipannatvāduṣṇīṣaśiraskatāñca prabhūta-tanujihvatāṃ ca pratilabhate| satyavāditayā priyavāditayā kāladharmavāditayā ca brahmasvaratāṃ pratilabhate| kṛtsnaṃ jaganmaitreṇa cetasā'nukampya mātṛvatpitṛvadabhinīlanetratāṃ gopakṣmanetratāñca pratilabhate| guṇavatāṃ tu bhūtasya varṇasya hartāṃ varṇavādī bhruvormadhye ūrṇāṃ pratilabhate śvetāṃ śaṃkhanibhāṃ pradakṣiṇāvartām| sarveṣu ca dvātriṃśatsu mahāpuruṣalakṣaṇeṣvaviśeṣeṇa śīlaṃ kāraṇaṃ pratilambhāya veditavyam| tatkasya hetoḥ| na hi śīlavipanno bodhisattvo manuṣyatvameva tāvadāsādayet kutaḥ punarmahāpuruṣalakṣaṇam| tatroṣṇīṣaśiraskatā anava lokitamūrdhatā caikaṃ mahāpuruṣakṣaṇaṃ veditavye tadvyatirekeṇānupalambhāt| idaṃ tāvadvistareṇa lakṣaṇābhinivṛttyānurūpyeṇa vicitrakarmavyavasthānam|



samāsataḥ punaścaturākārayā pakṣadvayagatayā sukṛtakarmāntatayā sarvalakṣaṇābhinirvṛttirveditavyā| tatra niyatakāritayā supratiṣṭhitapādayā nirvartate| nipuṇakāritayā cakracaraṇatā ucchaṅgacaraṇatā jālapāṇipādatā sūkṣmatvacatā citāntarāṃśatā susaṃvṛttaskandhatā vṛhadṛjugātratā prabhūtatanujihvatā ca nirvartate| nityakāritayā dīrghāṅga litvaṃ āyatapādapārṣṇitā anavanatakāyatā nyagrodhaparimaṇḍalatā aviraladantatā ca nirvartate| anavadyakāritayā pariśiṣṭānāṃ lakṣaṇānāmabhinirvṛttiḥ| tatra sattveṣvavyābādhyaprayogānmṛdutaruṇapāṇipādatā ślakṣṇa-sūkṣma-tvacatā ca nirvartate| kramaprayogācca kālaprayogācca kuśale aiṇeyajaṅghatā nirvartate| prāmodyaprītiprabhāsvareṇa cittena kuśalasamācārād vyāma-prabhatā ca kāñcanasannibhatvacatā śukladantatā ūrṇā ca śvetā nirvartate| kīrtiśabdaśloke'sanniśrayāt praticchanna-kalyāṇatvācca kośagatavastiguhyatā nirvartate| bodhāya kuśalamūlapariṇamanādūrdhvāṅga-romatā catvāriṃśatsamadantatā rasarasāgratā uṣṇīṣaśiraskatā ca nirvartate| kuśale atṛptālīnaprayogāt siṃhapūrvārdhakāyatā siṃhahanutā ca nirvartaṃte| sattveṣu hitacittatayā samadarśanāt samadantatā abhinīlanetratā gopakṣmamā ca nirvartate| hīnenāsantuṣṭiprayogācca brahmasvaratā ca nirvartaṃte| evamanayā caturākārayā sukṛtakarmāntatayā bodhisattvānāmeṣāṃ dvātriṃśatāṃ-mahāpuruṣa lakṣaṇānāṃ pratilambho viśuddhiśca bhavati|



tatra gotrabhūmau bodhisattvānāmetallakṣaṇabījamātre'vasthānaṃ veditavyam| adhimukticaryābhūmau prāptyupāye vṛttireṣāṃ veditavyā| adhyāśayaśuddhi bhūmau prāptireṣāṃ veditavyā| tadanyāsu taduttarottarāsu bodhisattvabhūmiṣu viśuddhireṣāṃ veditavyā tāthāgatyāṃ niṣṭhāgamanabhūmau suviśuddhataiṣāṃ niruttaratā ca veditavyā| tatra rūpitvādeṣāṃ lakṣaṇānāṃ hīnamadhyottamaiśca sattvaiḥ sūpalakṣyatvāt satsu sarveṣveva buddhadharmeṣu mahāpuruṣalakṣaṇeṣvetānyeva mahāpuruṣalakṣaṇāni vyavasthāpitāni| etānyeva ca dvātriṃśanmahāpuruṣalakṣaṇānyāśrayabhāvena dhārayantyānurūpyācca śobhayante tasmādanuvyañjanānītyucyante|



tatra samāsataḥ sarvasattveṣu puṇyasadṛśena puṇyaskandhena tathāgatasyaikaiko romakūpo nirvartate| yāvatsarvaromakūpapraviṣṭaḥ puṇyaskandhaḥ| iyatā puṇyaskandhenaikaikamanuvyañjanagati nirvartate| yāvatsarvānuvyañjanapraviṣṭaḥ puṇyaskandhaḥ| tataḥ śataguṇena puṇyaskandhena tathāgatasyaikaṃ lakṣaṇaṃ nirvartate| yāvatsarvalakṣaṇapraviṣṭaḥ puṇyaskandhaḥ sthāpayitvā ūrṇāmuṣṇīṣañca| tataḥ sahasraguṇena puṇyaskandhenorṇā nirvartate|yāvānūrṇā-praviṣṭaḥ puṇyaskandhaḥ tataḥ śatasahasraguṇena puṇyaskandhena uṣṇīṣaśiraskatā anavalokitamūrdhatā ca nirvartate| yāvānuṣṇīṣapraviṣṭaḥ puṇyaskandhaḥ| tataḥ koṭīśatasahasraguṇena puṇyaskandhena tathāgatasya lakṣaṇānuvyañjanāsaṃgṛhīto'nyo dharmaśaṃkhyo nāma nirvartate| yena tathāgata ākāṃkṣamāṇaḥ anantāparyantān lokadhātūn svareṇa vijñāpayati| evamaprameyaḥ puṇyasambhāra-samudāgatastathāgataḥ| tathāgatānāmacintyo niruttaraḥ sarvākārasampattiparigṛhīta ātmabhāvo nirvartate|



teṣāṃ punarlakṣaṇānuvyañjananirvartakānāṃ kuśalānāṃ karmaṇāṃ samāsatastribhiḥ kāraṇeprameyatā veditavyā| kalpāsaṃkhyeyatayā'bhyāsasamudāgamāt kālāprameyatayāaprameyasattvahitasukhāśayādhipateyatvādāśayā'prameyatayā aprameyakuśalakarmavaicitryākārāprameyatayā ca| tasmādaprameyapuṇyasambhārasamudāgatastathāgatānāṃ lakṣaṇānuvyañjanādaya ityucyate|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne pañcamaṃ lakṣaṇānuvyañjanapaṭalam|